||प्रज्ञा विवर्धन कार्तिकेय स्तोत्र ||
श्री गणेशाय नमः
श्री स्कन्द उवाच
योगीश्वरो महासेनः
कार्तिकेयोऽग्निनंदनः |
स्कन्दः कुमारः सेनानी
स्वामी शंकरसम्भवः ||
गांगेयस्ताम्रचूडश्च
ब्रह्मचारी शिखिध्वजः |
तारकारिरुमापुत्रः
क्रौञ्चारिश्च षडाननः ||
शब्दब्रह्म समुद्रश्च
सिद्धः सारस्वतो गुहः |
सनत्कुमारो भगवान् भोग
मोक्ष फलप्रदः ||
शरजन्मा गुणादीशः पूर्वजो
मुक्ति मार्गकृत् |
सर्वागम प्रणेता च
वाञ्छितार्थ प्रदर्शनः ||
अष्टाविंशति नामानि
मदीयानीति यः पठेत् |
प्रत्यूषम् श्रद्धया
युक्तो मूको वाचस्पतिर्भवेत् ||
महामन्त्रमया नीति मम
नामानुकीर्तनम् |
महाप्रज्ञामवाप्नोति नात्र
कार्या विचारणा ||
|| इति श्री
रुद्रयामले प्रज्ञाविवर्धनाख्यम् श्रीमत्कार्तिकेयस्तोत्रम् संपूर्णम् ||
हे स्तोत्रं औन्दुम्बाराच्या
किंवा पिंपळाच्या झाडाखाली
बसून २८ दिवस २८
वेळा पठण केल्यास निर्बुध्द व्यक्ती बुध्दिवान होते.
तसेच मुक्यांना वाचस्पती करण्याचे सामर्थ्य या मंत्रात आहे.