!--Disable Copy And Paste--> Nakshatra Jyotish: विद्यार्थ्यांसाठी अत्यंत उपयुक्त स्तोत्र

Pages

Thursday, October 4, 2012

विद्यार्थ्यांसाठी अत्यंत उपयुक्त स्तोत्र

  ||प्रज्ञा विवर्धन कार्तिकेय स्तोत्र ||


श्री गणेशाय नमः


श्री स्कन्द उवाच


योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः |



स्कन्दः कुमारः सेनानी स्वामी शंकरसम्भवः ||


गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः |

तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ||

शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः |

सनत्कुमारो भगवान् भोग मोक्ष फलप्रदः ||

शरजन्मा गुणादीशः पूर्वजो मुक्ति मार्गकृत् |

सर्वागम प्रणेता च वाञ्छितार्थ प्रदर्शनः ||

अष्टाविंशति नामानि मदीयानीति यः पठेत् |

प्रत्यूषम् श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ||

महामन्त्रमया नीति मम नामानुकीर्तनम् |

महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ||

|| इति श्री रुद्रयामले प्रज्ञाविवर्धनाख्यम् श्रीमत्कार्तिकेयस्तोत्रम् संपूर्णम् ||

हे स्तोत्रं औन्दुम्बाराच्या किंवा पिंपळाच्या झाडाखाली

बसून २८ दिवस २८ वेळा पठण केल्यास निर्बुध्द व्यक्ती बुध्दिवान होते.

तसेच मुक्यांना वाचस्पती करण्याचे सामर्थ्य या मंत्रात आहे.